न केवलं अस्माकं . जस्तायुक्तः इस्पातकुण्डलः कार्यक्षमतायां उत्कृष्टः, परन्तु एतत् आकर्षकं रूपं अपि दर्पयति । अस्य स्निग्धं पालिशितं च पृष्ठं भवतः कृते लालित्यस्य स्पर्शं योजयति । परियोजना . औद्योगिकसुविधानां, नागरिकभवनानां, गोदामानां वा कृते अस्ति वा, अस्माकं कुण्डलं उत्तमं प्रदर्शनं प्रदाति, येन वास्तुविदः, अभियंताः, निर्माणव्यावसायिकानां च कृते विश्वसनीयः विकल्पः भवति।
जस्ताीकृत इस्पातकुण्डलं Z275 इति कार्बन इस्पातपत्रं अस्ति यत् उभयतः जस्ताितं भवति । एतत् धातुलेपनप्रक्रियाद्वारा उत्पद्यते यत् शीतं लुलितकुण्डलं गलितजिन्कपूरितं स्नानं कृत्वा गच्छति । इदं निरन्तरम् उष्णं डुबकी-पट्टिकां वा विद्युत्-गलवेनिस-करणम् इति अपि ज्ञायते यत् एतेषां कार्बन-इस्पात-पत्राणां कुण्डलानि, जस्ता-पत्राणि च उत्पादयितुं एते कार्बन-इस्पात-पत्रिकाः अवश्यं भवन्ति प्रक्रियायां विद्युत्विपाकचिकित्साद्वारा जस्ताप्रयोजनं भवति । पत्रस्य एतत् चिकित्सां कृत्वा अनन्तरं लोहस्य जस्तायाश्च बन्धनस्तरस्य माध्यमेन जस्तास्तरः आधारधातुः पालनीयः भवति
प्राकृतिकतत्त्वैः नग्न इस्पातस्य जङ्गमविरुद्धं रक्षात्मकं स्तरं योजयितुं जस्ता-प्लेटिङ्ग् इति सुप्रसिद्धः प्रभावी च विधिः अस्ति न केवलं जिंक् पर्यावरणस्य इस्पातस्य च मध्ये बाधकरूपेण कार्यं करिष्यति, अपितु तस्य अधः इस्पातस्य जीवनं रक्षितुं विस्तारयितुं च प्रथमं विघटनं करिष्यति।
जस्तायुक्तानि उत्पादनानि विविधक्षेत्रेषु व्यापकरूपेण उपयुज्यन्ते यथा उद्योगः, कृषिः, पशुपालनं, मत्स्यपालनं च, ऊर्जा, परिवहनं, रासायनिक उद्योगः, प्रकाशोद्योगः, गृहोपकरणम्, निर्माणम्, संचारः, राष्ट्रियरक्षा च।