पूर्वरङ्गित इस्पातकुण्डलं, सामान्यतया PPGI (पूर्व-चित्रित-गत्ताकृत-लोहम्) इति उच्यते, एकः प्रकारः इस्पातः अस्ति यः पूर्व-कोटिंग्-प्रक्रियाम् अयच्छत् अस्मिन् प्रक्रियायां रङ्गस्य वा रक्षात्मकलेपनस्य वा स्तरं इस्पातपृष्ठे प्रयोक्तुं भवति यत् तस्याः अन्तिमरूपेण निर्मितस्य पूर्वं तस्य निर्माणं भवति । पूर्व-लेपनेन इस्पातस्य स्थायित्वं, जंगप्रतिरोधः, सौन्दर्य-आकर्षणं च वर्धते, येन निर्माणम्, वाहनम्, निर्माणं च समाविष्टं विविध-उद्योगेषु लोकप्रियं विकल्पं भवति
अधिकं पठन्तु .