दृश्य: 0 लेखक: साइट सम्पादक समय प्रकाशन समय: 2023-07-14 मूल: क्षेत्र
as the 'golden key' फ र ट र स ट स न क र स क ल ए, AEO क र ट फ क शन क र ड ट प रब धन क आध र त क आध र त व क त और स व स त व र ज य प रय ग क स र क र क ल ए क सकत ह सकत ह ज सस कम निरीक्षण द दर, क स ट र स व यवस य क ल ए प र व रण, ल य स य स न क ल ए प र व रण, और प र थमन क स न क र स क स र क ष त र म, ज ए ड र स ट क प रश स क कम कर सकत ह. सीमाशुल्कसमयः, आयातस्य निर्यातस्य च उद्यमानाम् व्यापारव्ययस्य न्यूनीकरणं, उद्यमानाम् विपण्यप्रतिस्पर्धासु सुधारः च अस्ति यत् तेषां ऋणमूल्याङ्कनसुधारार्थं प्रयत्नशीलस्य घरेलु उच्चगुणवत्तायुक्तानां उद्यमानाम् कृते नूतना दिशा अभवत् यतः समूहेन २०२१ तमे वर्षे AEO प्रमाणीकरणप्रकल्पस्य प्रक्षेपणस्य पुष्टिः कृता, तस्मात् प्रासंगिकप्रमाणीकरणविभागैः ए.ई.ई.प्रमाणीकरणप्रकल्पदलं निर्मितं, प्रमाणीकरणसम्बद्धवस्तूनि विसर्जितानि, प्रत्येकस्य विभागस्य प्रणालीभिः सह मिलित्वा, प्रणालीप्रणालीं निर्मितं सुदृढं च कृतम्, यत् अन्ततः कम्पनीयाः कृते प्रयोज्यम् अस्ति
२०२३ तमे वर्षे जूनमासस्य २८ दिनाङ्के सीमाशुल्कनेतारः स्थले प्रमाणपत्रस्य कृते समूहस्य कम्पनीं गतवन्तः । सर्वे विभागाः नेताभिः उत्थापितानां प्रश्नानाम् सक्रियरूपेण उत्तरं दातुं, नेतृत्वसुझावस्य श्रवणं, समस्यानां रिकार्ड् करणाय, समये एव समस्यानां रिकार्ड् कर्तुं, जोखिमवस्तूनाम् उन्नतिं कर्तुं च सज्जाः आसन्। अस्य स्थले प्रमाणीकरणस्य अनन्तरं समूहः अधिकं व्यावहारिकं सुझावम् अवाप्तवान् । AEO प्रमाणीकरणद्वारा, अस्माकं समूहेन जोखिमं परिहरितुं, अग्रिम 'क्रेडिट् लाभांशस्य ' इत्यस्य आनन्दं प्राप्तुं, कम्पनीयाः अधिकविकासस्य रक्षणं कर्तुं च स्वस्य जोखिमनियन्त्रणप्रबन्धनतन्त्रस्य निरन्तरं उन्नयनं कृतम् अस्ति।
एईओ प्रमाणपत्रं अन्तर्राष्ट्रीयरूपेण मान्यताप्राप्तं निगमख्यातिं वर्तते। इदं 'गोल्ड-अक्षर-चिह्न-फलक-' इव अस्ति । इदं न केवलं कम्पनीयाः आयात-निर्यात-व्यापार-अनुपालनस्य पुष्टिं करोति, अपितु विश्वस्य अधिकांश-देशेषु मान्यताप्राप्तं क्रेडिट्-कार्डं अपि कार्यं करोति, यत् अन्तर्राष्ट्रीय-सहकार्यं दृढतया प्रवर्धयति |. तस्मिन् एव काले, एतत् ठोस-आधारं स्थापयित्वा वैश्विक-बाजारे समूहस्य भविष्यस्य विन्यासस्य कृते दृढं सहायतां दत्तवान्, ब्राण्ड-प्रभावं वर्धयति, तथा च समूहस्य स्थिरं निरन्तरं च विकासं प्राप्तवान् समूहः आन्तरिकप्रणालीं गभीरं कृत्वा बाह्यविकासस्य प्रचारं कर्तुं, 'अन्तर्राष्ट्रीयप्रतिस्पर्धात्मकसप्लाय एकीकरणसेवाप्रदातृ' इत्यस्य दृष्टिः पालनीयः, उच्चस्तरीयं प्राप्तुं च एतत् अवसरं गृह्णीयात्।
सामग्री रिक्त है!